Śrīkoṣa
Chapter 25

Verse 25.9

ओकार ओतदेहश्च(देवश्च C. D. G.) ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥