Śrīkoṣa
Chapter 25

Verse 25.10

त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥