Śrīkoṣa
Chapter 25

Verse 25.12

छन्दःपतिश्छलध्वंसी(बलध्वंसी B.) छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥