Śrīkoṣa
Chapter 25

Verse 25.14

चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥