Śrīkoṣa
Chapter 25

Verse 25.15

दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥