Śrīkoṣa
Chapter 25

Verse 25.16

णकारोऽभयदः शास्ता वैकुण्ठ इति(वैकुण्ठः परि B. C. F. I.) कीर्तितः।
(D. omits 4 lines from here.)तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः ॥ 18 ॥