Śrīkoṣa
Chapter 1

Verse 1.13

ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥