Śrīkoṣa
Chapter 25

Verse 25.17

धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥