Śrīkoṣa
Chapter 25

Verse 25.20

मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥