Śrīkoṣa
Chapter 25

Verse 25.21

अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥