Śrīkoṣa
Chapter 25

Verse 25.22

वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥