Śrīkoṣa
Chapter 25

Verse 25.24

संज्ञा संख्या(संख्या संज्ञा A.) च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥