Śrīkoṣa
Chapter 25

Verse 25.29

आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥