Śrīkoṣa
Chapter 25

Verse 25.32

त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥