Śrīkoṣa
Chapter 25

Verse 25.35

ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥