Śrīkoṣa
Chapter 3

Verse 3.9

अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी।
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया ॥ 9 ॥