Śrīkoṣa
Chapter 25

Verse 25.37

महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते(संख्याते C. F.) चिन्त्ये(चिन्त्या A.) सौरे च मण्डले ॥ 42 ॥