Śrīkoṣa
Chapter 25

Verse 25.39

क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता(उदिता सदा D. I.) ॥ 44 ॥