Śrīkoṣa
Chapter 25

Verse 25.45

तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥