Śrīkoṣa
Chapter 3

Verse 3.12

एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे।
श्रीः---
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् ॥ 12 ॥