Śrīkoṣa
Chapter 26

Verse 26.22

संतिष्ठते परेत्येवमुदयास्तमयौ मम।
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः ॥ 25 ॥