Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.26
Previous
Next
Original
षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय ॥ 30 ॥
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः।
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता ॥ 31 ॥
Previous Verse
Next Verse