Śrīkoṣa
Chapter 26

Verse 26.27

आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा।
अप्रमेयमतः पूर्वं भावयेत् भूक्ष्मया दृशा ॥ 32 ॥