Śrīkoṣa
Chapter 26

Verse 26.29

पुनर्विसृष्टियोगाय परमेश्वरमागता।
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते ॥ 34 ॥