Śrīkoṣa
Chapter 26

Verse 26.30

इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया।
व्युत्क्रमानुक्रमाभ्यां सा (आत्मसाद्यसतोऽपि च A.; आत्मसाम्यसमेऽपि च B. C.; समासव्यासतोऽपि च D. F.; ह्यन्या सा व्यासतोऽपि च I.)ह्यात्मसाम्यप्रदापि च ॥ 35 ॥