Śrīkoṣa
Chapter 3

Verse 3.13

मुह्यन्त्यत्र महान्तोऽपि तत्त्वं श्रृणु तथापि मे।
ईशेशितव्यभावेन परिवर्ते (सदाप्यहम् A. B. C. I.)सदा ह्यहम् ॥ 13 ॥