Śrīkoṣa
Chapter 26

Verse 26.31

चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च।
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी ॥ 37 ॥