Śrīkoṣa
Chapter 26

Verse 26.33

भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत्।
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर ॥ 39 ॥