Chapter 26
Verse 26.34
38,39. महालक्ष्मीबीजोद्धारमाह---परामित्यादिना। प्रकृतिं ककारमादाय तेन भास्करं षकारं, मर्दनं मकारं, कालवह्निं रेफं, मायामीकारं, व्यापिनं बिन्दुं च योजयेत्। क्ष्म्रीं इति मन्त्रः। तथा च तन्त्रराजे---"ग्रासो नभो दाहवह्निस्वैर्युक्तः कौलिनीमनुः" इति। तत्र ग्रासः क्षकारः, नभो मकारः, दाहवह्निः रेफः, स्वमीकारो भिन्दुश्च।
कर्षन्ती व्याकृतावस्थामहं हि स्वेन तेजसा।
प्रधानभूमिकां गत्वा मूर्तित्रयविभाविनी ॥ 40 ॥