Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.2
Previous
Next
Original
श्रुतमेतन्मया सम्यग्विद्यानां(विज्ञानं B. F.) तत्त्वमुत्तमम्।
भूयश्च तारिकाया मे विधिं व्याख्यातुमर्हसि ॥ 2 ॥
Previous Verse
Next Verse