Śrīkoṣa
Chapter 27

Verse 27.3

आद्यमेकं परं ब्रह्म सर्वज्ञं सच्चिदात्मकम्।
(स्वशक्त्या छुरितं I.)स्वशक्तिचरितं दिव्यं लक्ष्मीनारायणं महः ॥ 3 ॥