Śrīkoṣa
Chapter 3

Verse 3.14

ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम्।
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर ॥ 14 ॥