Śrīkoṣa
Chapter 27

Verse 27.12

व्यापारान् पञ्च बिभ्रच्च बिन्दून् सृष्ट्यादिलक्षणान्।
आस्चर्यज्ञानरूपश्च निमेषोन्मेषसंततेः ॥ 12 ॥