Śrīkoṣa
Chapter 27

Verse 27.15

नानाविधाश्चर्यमयी चिद्धना सुखरूपिणी।
विज्ञेया परमात्मस्था व्यापिनी विष्णुवल्लभा ॥ 15 ॥