Śrīkoṣa
Chapter 27

Verse 27.17

आदाय सर्वसंभारं प्रतितिष्ठामि निष्कला।
अस्या रूपाणि पञ्चेह तत्त्वज्ञाः संप्रचक्षते ॥ 17 ॥