Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.28
Previous
Next
Original
दीक्षाभिषेकपूर्वं च सर्वमेतत् समाचरेत्।
आचार्यादथ संप्राप्य विद्यां शिष्यो विचक्षणः ॥ 28 ॥
Previous Verse
Next Verse