Śrīkoṣa
Chapter 27

Verse 27.28

दीक्षाभिषेकपूर्वं च सर्वमेतत् समाचरेत्।
आचार्यादथ संप्राप्य विद्यां शिष्यो विचक्षणः ॥ 28 ॥