Śrīkoṣa
Chapter 27

Verse 27.30

वैदिके च समाचारे(समयाचारे B. F. I.) लौकिके च व्यवस्थिते।
अप्रमाद्यन् सदाचार्ये(सदाचारे D.) गुरुषु ब्राह्नणेषु च ॥ 30 ॥