Śrīkoṣa
Chapter 27

Verse 27.32

संस्कारैः संस्कृतः शुभ्रैर्देवपित्रतिथिक्रियः।
दिव्यशास्त्राण्यधीयानो निगमांश्चैव वैदिकान् ॥ 32 ॥