Śrīkoṣa
Chapter 27

Verse 27.34

अदूषयंश्च शास्त्राणि प्रमाणैरनुसंचरन्।
आह्निकं विधिवत् कुर्वन् शास्त्रार्थं कर्मणां क्रमैः ॥ 34 ॥