Śrīkoṣa
Chapter 27

Verse 27.36

पञ्चकालरतो(परो D. E.) नित्यं पञ्चयज्ञपरायणः।
भूषितो दमदानाभ्यां सत्येनाहिंसनेन च ॥ 36 ॥