Śrīkoṣa
Chapter 27

Verse 27.41

उत्तमं पुरुषं स्रीं च संदृष्ट्वा मामनुस्मरन्।
दंपती (यस्मिंस्च B.)पूजयन्नित्यं दांपत्यं चाप्यलोपयन् ॥ 42 ॥