Śrīkoṣa
Chapter 27

Verse 27.43

उत्तमां गुणसंपन्नां रूपयौवनशालिनीम्।
अलोलुपेन चित्तेन दृष्ट्वा मामेव चिन्तयन् ॥ 44 ॥