Śrīkoṣa
Chapter 3

Verse 3.18

चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति।
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी ॥ 18 ॥