Śrīkoṣa
Chapter 27

Verse 27.46

इति ते कथिता शक्र तारिकायाः परा स्थितिः।
विद्यानामपि चान्यासां किं भूयः श्रोतुमिच्छसि ॥ 49 ॥