Śrīkoṣa
Chapter 28

Verse 28.4

आत्मा स सर्वभूतानां हंसो नारायणो (हरिः C.)वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥