Śrīkoṣa
Chapter 28

Verse 28.9

प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा (भुवि B.)त्वयि ॥ 9 ॥