Śrīkoṣa
Chapter 28

Verse 28.12

मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥