Śrīkoṣa
Chapter 28

Verse 28.14

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः (सर्वभूतानां B. G.)सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥