Śrīkoṣa
Chapter 3

Verse 3.20

विधा रक्षति शुद्धाद्या रक्ष्यते च (तथा F.)विधापरा।
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि ॥ 20 ॥