Śrīkoṣa
Chapter 28

Verse 28.24

कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्(दानं समाचरेत् B. D.)।
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥